Avakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः

XXVIII

avakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ|



māyopamasāraparivartābhyāṃ darśanaheyā vikalpā uktāḥ| darśanamārgādeśca prajñāpāramitāvihārasyāvaśyakaṃ bodhiprāpakatvamuktam| tatastasya tathābhāve kāraṇatrayamanena parivartena prathamaṃ vakṣyati paścādvodhilakṣaṇam| ataḥ kāraṇatrayamadhikṛtya śāstram-



[142] bodhau saṃdarśanā'nyeṣāṃ taddhetośca parīndanā|

tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ||5-17||



tasyā bodheryathoktāt prajñāpāramitāvihārādavaśyaṃ prāptiḥ 'tatprāptiḥ'| tasyā 'anantaro' 'vinābhāvī 'hetuḥ' jñāpakastrividha uktaḥ sūtre| 'bodhau sandarśanā' vyākaraṇaṃ yad 'anyeṣāṃ' sa prathamo hetuḥ| bhāvināṃ bodhihetorāryānandāya 'parīndanā' dvītīyo hetuḥ| 'puṇyābāhulyalakṣaṇaḥ' tṛtīyaḥ| ataḥ sūtram|| atha khalvityādi avakīrṇakusumanāmāno vyākartavyāḥ| tato devaiḥ puṣpamānītaṃ vyākartavyairavakīrṇaṃ tato raśmīnāṃ niścārapraveśau| ānandapṛṣṭena bhagavatā teṣāṃ vyākaraṇam| tatteṣāṃ vyākaraṇamanyasminviśiṣṭe lokadhātāvitilakṣyate lokadhātoranirdeśāt| āyuḥsaddharmaśitikālayoścayatatvāt| tadanu tasmāttarhītyādinā upasaṃhāro vihartavyāntaḥ| iti prakṛtena vihāreṇa bodhiprāpteḥ prathamaṃ kāraṇam||



tato ye hītyādinā samyaksambuddhānāmityetadantena prajñāpāramitācāriṇāṃ guṇānāha| tato ye caināmityādinā veditavyāntena yepyenāṃ śrutvā na pratikṣipanti teṣāṃ guṇamāha| atra pratikrośaṇaṃ mānasī nindā| prativahanaṃ manasā tyāgaḥ| pratikopanaṃ tasmai kopaḥ| pratisaṃharaṇaṃ guptau sthāpanam| pratiṣedhanaṃ niḥsāratākhyāpanam| pratikṣepo'sabhdūtabādhakābhidhānam| tadavyavasāyaḥ saptamaḥ| tataḥ kiñcāpītyādinā caritavatetyetadantena hīnayānāpatane kāraṇadvayamāha| praṇidhānādināvisaṃvāditāṃ kṛtajñatāṃ ceti| tadevaṃ ye hi kecidityādinā vistareṇopodghātaṃ kṛtvā tasmāttarhītyādinā parīndanāmāha| parīndanā samarpaṇā saivānubandhinī anuparīndanā| akṣarasannipātāditi| akṣarasannipāto vyañjanakāyaḥ| tamadhikṛtyeti lyap lope pañcamī| kimarthamityāha| udgrahaṇāyetyādi| kathaṃ parīndanetyata āha| yatheyaṃ nāntarddhīyeteti| yatheyamantarhitā na syāttathā tvayā karaṇīyamityarthaḥ| ata ūrdhvaṃ sa cedityādinā āhāriketyetadantena dvitīyamupodghātaṃ kṛtvā tasmāttarhītyādinā dvitīyā parīndanā| atra punareveti paścāt| nāśayeriti hārayeḥ| śīghramananuśa(sa)raṇāt utsṛje| smartumaśakyatvāt vismareḥ| aparāddhaḥ kṛtāparādhaḥ| ārādhanamārāgaṇaṃ ca toṣaṇam| mātā bījadhā[ra]nā(ṇā)t| jananī bījapṛṣṭeḥ| janayitrī utpādanāt| tata urdhvaṃ udgrahītavyeyamityādinā tādṛśī prajñāpāramitā sadevakasya lokasya śāstetyetadantenopoddhātaṃ kṛtvā tasmāttarhītyādinā'nuśā nītyetadantena tṛtīyā parīndanā|



atra suniruktā supaṭhitā dharmakāyateti prajñāpāramitaiva dharmaḥ kāya eṣāṃ tattaditi vakṣyamāṇena kartavyādinā sambadhyate| tatra kartavyamupasthānādi dātavyaṃ puṣpādi samanvāhartavyaṃ deśanādi| kalyāṇata iti puṇyakāmatayā| sparśavihārata iti tenaiva sukhībhāvāt| guṇavattayeti kalyāṇādinā| bhāṣeye(yami)ti vadeyam| kalpaṃ vā yāvattato vā upari yadi vistara iṣṭaḥ syāt| kintarhi saṃkṣepeṇānanda bhāṣaye(bhāṣe)| yādṛśa ityādi| tato yopi kaścidityādinā samyaksambodhirityetadantenopodghātaṃ kṛtvā caturthī parindanāmāha| tamāttarhītyādinā nāntardhīyetyetadantena| caturthakamiti vaktavye dvitīyakamityuktam| u(anu)ktānāmuktasāmānyenaikīkaraṇāt| paridadāmi parindāmi samarpayāmītyeko'rthaḥ| evaṃ caturākārā parindanā dvitīyaṃ kāraṇam||



tata eṣā hyānandetyādinopādghātaṃ kṛtvā sa cet tvamityādi naitatsthānaṃ vidyata iti yāvat| atra adhvaparyantaḥ kṣaṇaḥ| viṃśaṃ kṣaṇaśataṃ tatkṣaṇaḥ| tatkṣaṇāḥ ṣaṣṭirlavaḥ| lavāstriṃśanmuhūrtaḥ| nālikā ghaṭikā| iti puṇyabahutvaṃ tṛtīyaṃ kāraṇam||



tato'tha khalu bhagavānityādinā akṣobhyasya bhagavataḥ sabuddhakṣetrasya sapariṣadaḥ sandarśanamantardhāyanaṃ ca dṛṣṭāntaḥ| atra sāgaropamatvamativistīrṇatvāt| gambhīratvaṃ dhyānasampadā| akṣobhyatvaṃ prajñāsampadā| dārṣṭāntike yojayitumāha| evamānanda sarvadharmā ityādi| sarvadharmā hītyādinā yuktimāha| na kāryasamarthā iti pratijñāntaram| nirīhakā hītyādinā yuktimāha| evaṃ caranta ityādinā'nuśaṃsāmāha| mahābodhiśabdāt prāk| asaṅgatāmiti nirupala[mbha]tām| apratihatajñānatāṃ vā| pramāṇaṃ vaipulyaniyamaḥ| kṣayaḥ kālaniyamaḥ| paryantaḥ saṃkhyāniyamaḥ| pramāṇabaddheti pramāṇaparicchinnā| aprameyatvādityanupalambhāt| kṣayo'pacayaḥ| parikṣayo'bhāvaḥ| ākāśākṣayatvāditi ākāśavadakṣayatvāt| kuta ityāha sarvadharmānutpādata iti| anutpannā sarvadharmāḥ| atasteṣāmanupalambhalakṣaṇā prajñāpāramitāpyākāśavadakṣayeti| abhinirhartavyeti pratyakṣīkartavyā| rūpādīnāmakṣayatveneti teṣāmanutpādataḥ| evamavidyādīnām| iyaṃ seti yā skandhādīnāmavidyādīnāṃ cākṣayatvena| antadvayamutpattivināśau madhyamutpannasya sthitiḥ| āveṇiko'nyairasādhāraṇaḥ| na ca kiñciddharmamiti skandhaiḥ saṃgṛhītam| kutaḥ ? pratītyotpādadarśanāt| nityamityanādinidhanam| dhruvamiti sthiram| śāśvatamityanidhanam| kārakaṃ vedakaṃ veti| īhaturgṛhītuścābhāvāt| ita uttaro granthaḥ subodhaḥ samyaksambodhariti yāvat| iyatā kṣayānutpādajñānalakṣaṇā bodhirucyate| atra śāstram-



[143] kṣayānutpādayorjñāne malānāṃ bodhirucyate|

kṣayābhāvādanutpādātte hi jñeye yathākramam||5-18||



malāḥ kleśavikalpāḥ| teṣāṃ 'kṣayānutpādayoḥ' ye 'jñāne' sā bodhiḥ| 'te' ca jñāne teṣāṃ 'kṣayābhāvādanutpādācca yathākramaṃ' veditavye| kṣayasyātyantamasattayā jñānaṃ kṣayajñānam| anutpādasyo(syānu)tpattikatvena jñānamanutpādajñānamiti bhāvaḥ| atha bodherlakṣaṇāntarasambhavepi kimarthamidaṃ lakṣaṇamuktam ? darśanamārgeṇa kṣīṇānāṃ vikalpānāmakṣayato'nutpādataśca vyavalokanārtham| tadevāha-



[144] prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā|

vikalpajātaṃ kiṃ kṣīṇaṃ kiṃ vā'nutpattimāgatam||5-19||



vikalpānāṃ prakṛtistathatā| na kadācittasyāḥ kṣaya utpādo vā| jātireva 'jātaṃ' prakāraḥ| tato na kaścidvikalpaprakāro darśanamārgeṇa kṣīṇa utpādaṃ vā tyājita iti||



anye tvāhuḥ-



"kṣayajñānaṃ tu satyeṣu parijñātādiniścayaḥ|

na punarjñeyamityādiranutpādagatirmatā||" iti||



te hi śasyante- santi skandhāḥ santi catvāri satyāni| tatra saṃkṣepataḥ kleśaduḥkhayoḥ kṣayaḥ punaranutpādaśca prāpyate| tatoḥ prāptayorye jñāne te kṣayānutpādajñāne| prādhānyena tathāgatānāṃ tu jñeyāvaraṇamapi kṣīyate teṣāmakliṣṭasyāpyajñānasya kṣayāditi| tannirāsāya śāstram-



[145] sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ|

kathyate yatparaiḥ śāsturatra vismīyate mayā||5-20||



[146] nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||5-21||



'nāma' śabdo'marṣe| 'atra vismīyate mayā' iti vipakṣapratipakṣayorayogāditi bhāvaḥ| 'ataḥ' kāraṇāt 'nāpaneyaṃ kiñcit' pudgalasya dharmāṇāṃ ca svayamabhāvāt| 'prakṣeptavyaṃ na kiñcanaṃ' pudgaladharmanairātmyayoranādinidhanatvāt| kiṃ tarhi ? tadubhayaṃ 'bhūtaṃ' bhūtatvena 'draṣṭavyam'| yato bhūtaṃ pudgalanairātmyaṃ dṛṣṭvā kleśāvaraṇādvimucyate| bhūtaṃ dharmanairātmyaṃ dṛṣṭvā jñeyāvaraṇād 'vimucyate'| tasmādabhūtānāṃ pudgaladharmāṇāṃ dṛṣṭirvipakṣaḥ| teṣāṃ nairātmyadarśanaṃ pratipakṣaḥ| ubhayostu nairātmyayorbhūtatvaṃ mahārathaiḥ kṣuṇṇam| tata iha nocyate||



tasmāttarhītyādi| kṣayānutpādalakṣaṇā bodhisatasyā avaśyalabhyatā kāraṇatrayaṃ ca prasaṅgādāgatam| prākṛtaṃ tu māyopamasāraparivarte nirdiṣṭaṃ darśanaheyānāṃ vikalpānāṃ prahāṇam| ato yasmāddarśanamārgeṇa darśanaheyānāṃ vikalpānāṃ prahāṇaṃ tasmāddhetoḥ| tarhīti darśanakāle prajñāpāramitāyāṃ darśanamārgātmikāyāṃ caritavyam||



tatkasya hetoriti| hetumukhena darśanamārgasya lakṣaṇapraśnaḥ| prajñāpāramitāyāmiti| atratye darśanamārge dhyānapāramitetyatra cārtho gamyate| tenānuktasamuccayaḥ| prajñāpāramitā ceti| kuta ityāha| prajñāpāramitāyāṃ hītyādi| bhāvanāparipūriṃ ṣaṭpāramitā gacchantīti sambandhaḥ| sarvā iti pratyekaṃ samagrāḥ satyaḥ| ekaikayā ṣaṇṇāmapi saṃgrahāditi bhāvaḥ| ataśca ṣaḍeva pāramitāṣaṭkā darśanamārgaḥ| saṃkṣiptā ceyaṃ bhagavatī| ato lakṣaṇamātramasyāmuktam| yathā tvekaikayā sarvasaṃgrahastadvistareṇa mahatyorbhagavatyoruktam| atra śāstram-



[147] ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ|

sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto'tra dṛkpatha||5-22||



ekaikameva ekaikaśaḥ svārtha śas| tasya bhāva ekaikasya| avyayatvāddhi lopaḥ| tena 'ekaikasyaiva dānādau' iti dānādiṣu| 'teṣāṃ' dānādīnāṃ 'mithaḥ' anyonyaṃ 'yaḥ saṅgrahaḥ'| so'smin mūrdhābhisamaye darśanamārgaḥ| sa ca 'ekakṣaṇīkaḥ' na tu ṣoḍaśakṣaṇāḥ(ṇaḥ)| sa ca kṣāntyā 'saṃgṛhītaḥ' na punaraṣṭābhiḥ kṣāntibhiraṣṭābhirjñānaiḥ| iti mūrdhābhisamaye darśanamārgaḥ||



tato bhāvanāmārgaḥ| tamāha| sarvāṇi cetyādinā| upāyau ca kauśalyaṃ ceti upatyakauśalyāni| tatra niśrayatvādupāyau siṃhavijṛmbhitāvaskandhakau samādhī| kauśalyaṃ pratītyasamutpādasyānulomaṃ ca vyavalokanam- "avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ yāvajjātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavantītyanulomam| avidyānirodhātsaṃskāranirodhaḥ| saṃskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante" iti pratilomam|



tatra siṃhavijṛmbhitaḥ samādhiḥ| tadyathā-"prathamaṃ dhyānaṃ samāpadyate| dvitīyaṃ tṛtīyaṃ caturtham| ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ nirodhasamāpattiṃ ca samāpadyate| nirodhasamāpattervyutthito naivasaṃjñānasaṃjñāyatanaṃ samāpadyate| tata ākiñcanyāyatanaṃ vijñānānantyāyatanaṃ ākāśānantyāyatanaṃ caturthaṃ dhyānaṃ tṛtīyaṃ dvitīyaṃ prathamaṃ dhyānaṃ samāpadyata" iti|



avaskandakasamādhiḥ| tadyathā-"prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ tṛtīyaṃ caturtham| ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ nirodhasamāpattiṃ ca| tato vyutthāya prathamaṃ dhyānam| tato nirodham| tato dvitiyaṃ dhyānam| tato nirodham| tatastṛtīyaṃ dhyānam| tato nirodham| tataścaturtha dhyānam| tato nirodham| tata ākāśānantyāyatanam| tato nirodham| tato vijñānānantyāyatanam| tato nirodham| tata ākiñcanyāyatanam| tato nirodham| naivasaṃjñānāsaṃjñāyatanam| tato nirodham| tato'samāhitacitte patati| tato nirodhaṃ samāpadyate| tato'samāhite citte tiṣṭhati| tato naivasaṃjñānāsaṃjñāyatanam| tato'samāhite| tata ākiñcanyāyatanam| tato'samāhite| tato vijñānānantyāyatanam| tato'samāhite| tata ākāśānantyāyatanam| tato'samāhite| tataścaturthaṃ dhyānam| tato'samāhite| tatastṛtīyam| tato'samāhite| tato dvitīyam| tato'samāhite| tataḥ prathamam| tato'samāhite citte tiṣṭhati" iti|



tatra prathamāyāṃ gatau nava sthānāni| dvitīyāyāṃ saptadaśa| āgamane'ṣṭādaśa| atra śāstram-



[148] samādhiṃ [sa] samāpadyaḥ tataḥ siṃhavijṛmbhitam|

anulomaṃ vilomaṃ ca pratītyotpādamīkṣate||5-23||



[149] kāmāptamavadhīkṛtya vijñānamasamāhitam|

sanirodhāḥ samāpattīrgatvā''gamya na va dvidhā||5-24||



[150] ekadvitricatuṣpañcapaṭsaptāṣṭavyatikramāt|

avaskandasamāpattirānirodhamatulyagā||5-25||



siṃhavijṛmbhito yathā sūtrameva| avaskandastu gahanam| tena tasya lakṣaṇamāha| 'avaskandasamāpattiḥ' bhavati| kathamityāha| 'nava samāpattīrdvidhā gatvā' paścād 'āgamya'| ādau kathaṃ gatvetyata āha 'ānirodham' iti| nirodhasamāpattimante kṛtvā| itarā aṣṭau krameṇa prāgityarthaḥ| punaḥ kathaṃ gatvetyata āha 'ekadvitricatuṣpañcaṣaṭsaptāṣṭavyatikramāt'| 'sanirodhāḥ' kṛtvā| kāḥ ? itarā aṣṭau 'samāpattīḥ'| kāmāvacaraṃ ca 'asamāhitaṃ' cittaṃ 'avadhīkṛtya'| ante gantavyaṃ kṛtvetyarthaḥ| paścāt kathamāgatyetyata āha 'atulyagā' iti| atulyagā satī| asamāhitādasamāhitaḥ| samāhitācca samāhitamagacchantītyarthaḥ| ihāpi 'kāmāptamavadhīkṛtya vijñānamasamāhitaṃ' iti sambadhyate| teneyasamāhitāccittātprabhṛtyāgacchati| antepyasamāhita eva citte gatvā tiṣṭhati| iti mūrdhābhisamaye bhāvanāmārgaḥ||



sarvāṇi copāyakauśalyāni paripūriṃ gacchantītyuktam| kathaṃ ca teṣāṃ bhāvanāparipūribhavet| yadi bhāvanāheyāścatvāro vikalpanavakāḥ kṣīyeran| teṣāṃ ca pratipakṣā eva mahatyorbhagavatyoḥ paṭhyante| te tu sāmarthyādgamyante| vayamapi tameva pāṭhamabhisaṃkṣipya tān vakṣyāmaḥ| tatrādyaṃ vikalpanavakamadhikṛtya śāstram-



[151] saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe|

traikālike guṇābhāve śreyasastrividhe pathi||5-26||



[152] eko grāhyavikalpo'yaṃ prayogākāragocaraḥ|



'ekaḥ' iti prathamaḥ| 'prayogākāragocaraḥ' iti prajñāpāramitāprayogaviśeṣaḥ viṣayaḥ| 'vistare' 'saṃkṣepe' ceti paṭhitavyam| vṛttānurodhāt tvanyathā paṭhitam| vistare sammoho vistaravikalpaḥ| tasya pratipakṣaḥ| bahuṣu sthāneṣu bodhisattvena śikṣitavyaṃ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti||



saṃkṣepe sammohaḥ saṃkṣepavikalpaḥ| tasya pratipakṣaḥ na ca kvacan śikṣitavyamiti| bahunāmapi teṣāṃ na ca kvacaneti śūnyataikarasatvāt| sambuddhaiḥ'sānāthyena' yaḥ parigrahaḥ| tadabhāve vikalpaḥ kalpanā| tasya pratipakṣaḥ| yaḥ prajñāpāramitāyāṃ śikṣitvā dānapāramitāṃ yāvatsarvākārajñatāmanuprāpsyati| tenaivaṃ jñātavyaṃ-daśadiksarvabuddhaiḥ sānāthyenāhaṃ parigṛhītaḥ svasyāṃ mātari teṣāṃ kṛtajñatayeti||



'guṇābhāvo' 'nuśaṃsābhāvaḥ| prayogadarśanabhāvānākālabhāvitatvāt 'traikālikaḥ'| tasmiṃstrayo vikalpāstrisraḥ kalpanāḥ| teṣāṃ pratipakṣāḥ| anuśaṃsān vistareṇoktvā yathāha-'itīme'nuśaṃsāḥ prajñāpāramitāyāṃ carataḥ prajñāpāramitāmabhinirharataḥ prajñāpāramitāṃ bhāvayataḥ|" iti yathākramaṃ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ|



'śreyasaḥ pathi' iti nirvāṇamārge| prayogādibhedāt trividhā sammohāstrayo vikalpāḥ| teṣāṃ pratipakṣā yathākramaṃ-"rūpavedanādīnāṃ śāntavaśikatucchāsārakatayā tasyāṃ caritavyam| ākāśaśūnyatābhinirhāratayā'bhinirhartavyā| ākāśaśūnyatā bhāvanayeyaṃ bhāvayitavyā" iti| iti trayaḥ prayogādibodhimārgasaṃmohavikalpāḥ||



ityukto navavidhaḥ prathamo grāhyavikalpaḥ||

dvitīyaṃ vikalpanavakamadhikṛtya śāstram-



dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ||5-27||



[153] anutpādastu cittasya bodhimaṇḍāmanaskriyā|

hīnayānamanaskārau sambodheramanaskṛtiḥ||5-28||



[154] bhāvane'bhāvane caiva tadviparyaya eva ca|

ayathārthaśca vijñeyo vikalpo bhāvanāpathe||5-29||



dvitīyo grāhyavikalpaścittacaittānāṃ yā pravṛttistadviṣayaḥ| kiyacciraṃ carannasyāṃ cīrṇo bhavatīti praśnaḥ| uttaram| prathamacittotpādamupādāyeti cittotpādavikalpaḥ||



yāvabdodhimaṇḍala manasikaroti| kathamiyaṃ caritavyā'bhinirhartavyā bhāvayitavyeti| ābodhimaṇḍā manasikāravikalpaḥ||



hīnayānamanasikārāṇāṃ cāvakāśaṃ na dadātīti hīnayānayormanasikāravikalpau||



sarvākārajñatā mānasikārāvipraṇāśa eva cāsyāṃ caryā| tathā caritavyaṃ yathā cittacaitasikā na pravartanta iti saṃbodhyamanasikāravikalpaḥ||



kiṃ bhāvayan sarvākārajñatāmanuprāpsyati neti bhāvanāvikalpaḥ||



abhāvayaṃstāmanuprāpsyati neti [a]bhāvanāvikalpaḥ||



neti bhāvayannābhāvayannanuprāpsyati| neti naiva bhāvanānābhāvanāvikalpaḥ||



tatkathaṃ tāmanuprāpsyati yathā tathatā bhūtakoṭīrdharmadhāturityayathātvavikalpaḥ||



iti dvitīyo grāhyavikalpaḥ||



tṛtīyaṃ vikalpanavakamadhikṛtya śāstram-



[155] grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ|

dharmaprajñaptyaśūnyatve śaktipravicayātmakaḥ||5-30||



[156] kṛtena vastuno yānatritaye ca sa kīrtitaḥ|

dakṣiṇāyā aśuddhau ca caryāyāśca vikopane||5-31||



aprajñapanīyāḥ sattvāḥ anupalambhāditi sattvaprajñaptivikalpaḥ||



aprajñapanīyāḥ sarvadharmā iti dharmaprajñaptivikalpaḥ||



alakṣaṇaśūnyān sarvadharmān paśyatītyaśūnyatvavikalpaḥ||



dharmāśca dharmānupalambhaśca yaścābhyāṃ carati sopi nopalabhyata iti śaktivikalpaḥ||



dharmāṇāṃ pravicayaḥ kartavyaḥ| sa cānupalambhayogeneti pravicayātmako vikalpaḥ||



na ca vastunaḥ kṛte so'syāṃ carati| yato'kṛtāvikṛtānabhisaṃskṛtā sarvadharmā iti vastūddeśavikalpaḥ||



yadyapyakṛtāvikṛtānabhisaṃskṛtāḥ sarvadharmāstathāpi yathā kaścittathāgatanirmito'bhisaṃbudhya dharmacakraṃ pravartya tribhiryānaiḥ sattvān parimocayati lokavyavahāreṇa na paramārthena tathaiva ca tathāgatopīti yānatrayavikalpaḥ||



yadyapi tathāgato nirmitānna viśiṣyate tathāpi dakṣiṇā'pariśuddhiḥ| yathā hi tathāgate pratiṣṭhāpitā dakṣiṇā ānirupadhiśeṣānnirvāṇānna kṣīyate tathāḥ nirmitepi| tathā tathāgatāyākāśe puṣpāṇi kṣipatastathā namo buddhāyeti bruvato manasi kurvato vā saṃjñāṃ ca pramāṇīkṛtya yā hi dharmatā tathāgatasya saiva vinirmitasyāpīti dakṣiṇā'pariśuddhivikalpaḥ||



caryā pāramitādiḥ| tasyā vikopanaṃ bhedanam| kutaḥ ? dharmatātaḥ| dānapāramitāyā yāvat prajñāpāramitāyā vā| evaṃ yāvatsarvadharmāṇāṃ dharmateti| kathaṃ tarhi bhagavatā dharmā vikopitāḥ ? nāmanirmitā hi te dharmā nirdiṣṭā dharmāṇāṃ sūcanāya| kathaṃ paro'vatarediti| na tu dharmāṇāṃ dharmatā vikopiteti caryāvikopanavikalpaḥ||



caturthaṃ vikalpanavakamadhikṛtya śāstram



[157] sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ|

bhāvanāmārgasambaddho vipakṣastadvighātataḥ||5-32||



[158] sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhā'bṛttau|

śāntimārge tathatādisamprayogaviyogayoḥ||5-33||



[159] asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi|

dvayābhāve ca sammohe vikalpaḥ paścimo mataḥ||5-34||



yairākārairliṅgairnimittairdharmāḥ sūcyante tāni tathāgatenānubuddhāni| tenocyate tathāgatasya sarvākārajñateti sarvākārajñatāsammohavikalpaḥ||



yau ca śrāvakapratyekabuddhamārgau ye ca bodhimārgāste sarve bodhisattvena paripūrayitavyāḥ| taiśca mārgakaraṇīyaṃ kartavyam| na ca bhūtakoṭiḥ sākṣātkartavyā'paripūrya praṇidhānamaparimucya sattvānapariśodhya buddhakṣetraṃ tenocyate bodhisattvasya mārgajñateti mārgajñatāsammohavikalpaḥ||



etāvadeva sarvaṃ yadādhyātmikabāhyā dharmāḥ| te ca śrāvakapratyekabuddhānāṃ sarvajñateti sarvajñatāsammohavikalpaḥ||



sarvadharmāṇāṃ pāraṃ nirvāṇaṃ gatā sarvārthā vā gatā'nayeti prajñāpāramitā| sarvadharmāṇāṃ vā pāraṃ paramo'rtho'bhinnaṃ tattvaṃ so'syāṃ tathāgatairduṣṭaḥ| api cāsyāṃ tathatā bhūtakoṭirdharmadhāturantargatastenocyate prajñāpāramiteti śāntimārgasammohavikalpaḥ||



neyaṃ tathatādibhiḥ saṃyuktā na visaṃyuktā| tathāhīyamarūpā'nidarśanā'pratighā, ekalakṣaṇā yadutālakṣaṇātvāditi tathatādisaṃyogaviyogavikalpaḥ||



neyaṃ kaiścidācchettuṃ(?) śakyate| tasmādasādhāraṇīkṛtya samatvasammohavikalpaḥ||



asyāṃ caratā duḥkhasamudayanirodhamārgādyartheṣu caritavyamiti duḥkhādisammohavikalpaḥ||



rāgādayo nārtho nānartha iti prakṛtisammohavikalpaḥ||



yathā na dvayo nādvayo dharma upalabhyate tathā nadvayaṃ nādvayaṃ dharmamanuprāpnotīti dvayābhāvasammohavikalpaḥ||



ityuktāḥ ṣaṭtriṃśabhdāvanāheyāḥ vikalpāḥ||



evaṃ tāvabhdavatu doṣāṇāṃ kṣayo guṇānāṃ punaḥ kathamudaya ityata āha-



[160] āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva|

sarvākārajagatsaukhyasādhanā guṇasampadaḥ||5-35||



[161] sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam|

bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ||5-36||



prakṛtisiddhā guṇāḥ kevalamākrāntā [a]guṇairāśān cireṇa| doṣakṣayāt praśatā (? prakaṭā ?) i(e)va taṃ bodhisattvaṃ bhajante sarvadoṣaprahāṇaśālinam| 'abhisāraḥ' saṃdohaḥ| śeṣaṃ gatārtham||



tasyetyādi vivarjayiṣyatīni yāvat| iti bhāvanāmārgasyānuśaṃsaḥ||



ānantaryasamādhirvaktavyaḥ| tamadhikṛtya śāstram-



[162] trisāhasrajanaṃ śiṣyakhaḍgādhigasampadi|

bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ||5-37||



[163] kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ|

ānantaryasamādhiḥ sa sarvākārajñatā ca tat||5-38||



antarayituṃ śakto'ntaryaḥ| na tathā anantaryaḥ svārtha'ṇ| ānantaryaḥ samādhiḥ sa uktaḥ sūtre| kathamānantaryaḥ ? yathā 'buddhatvāpteranantaraḥ'| avyavahitau hetuḥ kathamuktaḥ ? 'puṇyabahutvena'| tadapi kathamuktam ? śubhaṃ puṇyaṃ tadevopamā| tāṃ kṛtvā| kathaṃ tacchubham ? trisāhasrajanaṃ trisāhasralokadhātavīryā(yā)n sattvān 'pratiṣṭhāpya'| kva ? 'śiṣyakhaḍgādhigamasampadi bodhisattvaniyāme ca| ' śiṣyāḥ śrāvakāḥ khaḍgāḥ pratyekabuddhāsteṣām| arthādgamyate bodhisattvasya ca prāṅniyāmāvakrānteradhigamasampattau bodhisattvaniyāme ca| kva punarevamuktaṃ puṇyabahutvam ? mahatyorbhagavatyo| asyāṃ kathamuktam ? aupalambhikabodhisattvoyāṃ (ttvasya) gaṃgānadīvālukopamakalpakṛtāddānamayātpuṇyādenaṃ samādhimantaśo'cchaṭāsaṃghātamātramapi samāpadyamānasya bahutarapuṇyatvena| etatkārikāyāṃ kathamuktam ? vināpi tena cārthagateścakārasyānuktasamuccayārthatvāt| 'sarvākārajñatā ca tat' iti| tacca buddhatvaṃ sarvākārajñatālakṣaṇam||



[164] ālambanamabhāvosyāḥ (sya) smṛtiścādhipatirmataḥ|

ākāraḥ śāntatā cā [tra]



ānantaryasamādheḥ 'ālambanamabhāvaḥ' sarvadharmāṇāṃ smṛtiradhipatipratyayaḥ| 'ākāraḥ śāntatā' sarvadharmākārāstagamaḥ| 'atra' sarvākārajñatāyām-



jalpājalpipravādinām||5-39||



vādināṃ jalpaiśca jalpaiśca prahṛtya yuddhaṃ vṛttaṃ 'jalpājalpi'| yathā daṇḍādaṇḍi| ataḥ sūtram| sarvopāyakauśalyāni parigrahītukāmenetyādi| upeyata ityupāyaḥ sarvākārajñatā| tasmiṃ kauśalyāni vipratipattīnāmapohanāni| tāni labdhukāmena prajñāpāramitāyāmiti| ānantaryasamādhilakṣaṇāyām| caritavyaṃ prayogato nirhārataśca| nirhṛtya bhāvayitavyā| bhāvitāyāṃ tasyāmanantarameva sarvākārajñatālābhe sarvavipratipattīnāṃ kṣayāditi bhāvaḥ| abhinirharatīti yathālambanaṃ yathādhipati yathākāraṃ ca saṃmukhīkaroti| abhinirhartavyā iti svarasavāhinaḥ kartavyāḥ| atyayeneti| atyayo'vadhiḥ| abhavyaścetyādinā tathāgatasamanvāhṛtasyānuśaṃsamāha nantvānantaryasamādhisamāpannasya| na hi tasya bhūyo durgatiḥ sugatirvā| anantarameva bodhiprāptaiḥ| śeṣaṃ sugamamāparivartasamāpteḥ|



vipratipattīradhikṛtya śāstram-



[165] ālambanopapattau ca tatsvabhāvāvadhāraṇe|

sarvākārajñatājñāne paramārthe sasaṃvṛtau||5-40||



[166] prayoge triṣu ratneṣu sopāye samaye muneḥ|

viparyāse samārge ca pratipakṣavipakṣayoḥ||5-41||



[167] lakṣaṇe bhāvanāyāṃ ca matā vipratipattayaḥ|

sarvākārajñatādhārāḥ ṣoḍhā daśa ca vādinām||5-42||



'ṣoḍhā daśa' ceti ṣaṭdaśa ca ṣoḍaśetyarthaḥ| kutaḥ ṣoḍaśa ? yatastāḥ ṣoḍaśasvartheṣu ālambanopapattyādiṣu| kathaṃ tarhi 'sarvākārajñatādhārāḥ' ālambanādistāsāṃ viṣayaḥ ? viṣayasambandhāttu sarvākārajñatāyāṃ viṣayatvopacāraḥ| tadyathā rājaputre'parāddho rājanyaparāddho bhavati| vipratipattayopi prāyeṇa pratipakṣapāṭhādunnetavyāḥ|



tatrādyā vipratipattiḥ| yadi sarvākārajñatāyā abhāva ālambanaṃ sa tarhi katamaḥ ? yadi dharmāṇāṃ parikalpitaḥ svabhāvastadevaṃ bhrāntiḥ syādvālavijñānavat| atha paratantraḥ sa kathamabhāvaḥ ? atra parihāraḥ| yasya svabhāvo nāsti so'bhāvaḥ| nāsti sāṃyogikaḥ svabhāvo dharmāṇāṃ svayamabhāvāt| api ca tathatā svabhāvo dharmāṇāṃ sā cābhāva ityālambanopapattau vipratipattiḥ||



yadyabhāvāḥ sarvadharmāḥ kenopāyakauśalyenādikarmiko dānādiṣu carati ? deyadāyakadānādīnāmabhāvasvabhāvāvadhāraṇameva tasyopāyakauśalyamiti tatsvabhāvāvadhāraṇe vipratipattiḥ||



dṛṣṭasatyasya tarhi kimupāyakauśalyam ? sa āryeṇa cakṣuṣā dharmān vyavalokayan bhāvamapi paratantraṃ svabhāvaṃ nopalabhate| saṃyogikena svabhāvena parikalpitena vā tasyāpyabhāvāt| kiṃ punarabhāvaṃ parikalpitaṃ svabhāvaṃ, tasyātyantamasattvāt| sa dānādau caran deyadāyakadānādīn pratyekamabhāva iti saṃjānīte| bhāvābhāvānupalambhe kathamabhāvaṃ saṃjānīte ? saṃvṛtyā na tu paramārthena| iha dānādayaḥ sarve mārgaprakārāḥ sarvākārāḥ| teṣu jñātā(to) bhāvābhāvānupalambhaḥ| tato jñānaṃ koṭiṣvabhāvasaṃjñeti sarvākārajñatājñāne vipratipattiḥ||



yā saṃvṛtiḥ sa eva paramārthaḥ| eta ekaiva tayostathatā| api tu skandheṣu bhāvasaṃjñināṃ tatparihārārthamabhāva iti saṃvṛtyā nirdiśyate'bhāvasaṃjñināṃ bhāva iti| paramārthato na bhāva upalabhyate nāpyabhāva iti satyadvaye vipratipattiḥ||



prayogaścaryā| kathaṃ caryā ? śūnyāḥ sarvadharmā iti| sarvāsu ca śūnyatāsu dānādau ca sarva trakoṭitrayānupalambheneti prayoge vipratipattiḥ||



buddha iti karmaṇi niṣṭhā| tato jñātaḥ sarvo buddhaḥ syāt| atha buddhavāniti buddhaḥ kena kartari ktaḥ ? sarvaśca cetano buddhaḥ syāt| atrottaram| bhūtārtha iti buddhaḥ| bhūtā nya(ya)sya dharmā abhisaṃbuddhā iti vā| bhūto asyārthaḥ pratividdha iti vā| abhisaṃbuddhā yathāvat sarvadharmā asyeti vā| caturṣvapi pakṣeṣu bahuvrīhau kṛte nairuktavidhiḥ kartavyaḥ| bhūtārtha ityartho jñeyaḥ| tatsambandhādvodhaḥ| samāsārthaḥ-bhūtamevārtho yasya bodhasya sa buddhaḥ| anyeṣāmavaśyaṃ kvacidbhrānteḥ| bhūtārthaḥ kathaṃ buddhaḥ ? bhūtasya bubhdāvo arthasya sattvaṃ iti bhāvaḥ| bhūtā asya dharmā abhisambuddhā iti bhūtāḥ| bhūtairarthaiḥ puruṣasya sambandho jñānakṛta eva| iha tu prakarṣagaterabhisambodhaḥ kṛta iti pradarśanārthamabhisambuddhagrahaṇam| asyeti samāsārthaḥ| samāsastu dvayoreva padayoḥ| tatra bhutaśabdasya bubhdāvo dhramasya dvitīyākṣaralopaḥ| bhūto'syārthaḥ pratividdha iti| pratividdhaḥ pratyakṣārthaḥ| tripado bahuvrīhiḥ| ddhaśabdātpūrvasya śabdasya curādeśaḥ| abhisambuddhā yathāvatsarvadharmā asyeti| matibuddhipūjārthebhyaśceti vartamāne ktaḥ| ktasya ca vartamāna iti kartari ṣaṣṭhi| atrādyasya padasya buśabdaḥ| atha dvitīyasya takāraḥ| tṛtīyasya dhaśabda iti buddharatne vipratipattiḥ||



atha dharmaratnaṃ katamat ? bodhiḥ| sarvadharmotkṛṣṭatvāt| tatra yadi dharmatā dharmātpṛthageva gaṇyate, 'dvayamidaṃ dharmadharmatāsaṃgrahāt' iti vacanāt, tadā tāthāgataṃ jñānaṃ bodhiḥ| iṇajādibhya iti budherbhāva iṇa| atha dharmatāpi dharmādharmaprakṛtitvāt| tadāsyaiva dharmaratnaṃ bhūtakoṭitvāt tattvaśikharatvādityarthaḥ| tadā ca karmaṇi budheriṇa| ubhayathāpi buddhistāthāgate jñāne pravartate prakarṣagateḥ| tatra dharmatāpakṣamadhikṛtyāha| "bodhiḥ śūnyatā tathatā bhūtakoṭirdharmatā dharmadhātuḥ" iti| tatra śūnyatā lakṣaṇataḥ| tathatā nirvikāratvāt| bhūtakoṭistattvaśikharatvāt| dharmatā dharmaprakṛtitvāt| dharmadhāturāryadharmāṇāṃ hetutvāt| punarāha| "nāmadheyamātrametat bodhiriti" iti| itiśabdo bhinnakramaḥ| nāmadheyamātrametaditi yo'rthaḥ so'rtho bodhirityarthaḥ| nāmadheyānāmarthaśūnyatā bodhiriti yāvat| punarāha| "abhedārtho bodhyarthaḥ" iti| sarvajñajñānatathatāmātraprakhyānāt| jñānapakṣamadhikṛtyāha| "bodhistathatā'vitathatā'nanyatathatā'nanyathābhāvo bodheḥ" iti| tatra bodhestathateti bodhasya tathatā| tathaiva bodharūpeṇaiva bhāvo nālīkena rūpeṇa| avitathatetyabhrāntatā| ananyatathateti bodhādanyo'līkastasya tathatā bodharūpatā| asatā tena rūpeṇa bodhasyaiva prakhyānāt| tadviraho'nanyatathatā| ananyathībhāva iti| bodhasya prakṛtiḥ svenātmanā prakāśaḥ| tasyānyathībhāvo'līkenātmanā prakāśaḥ| tadviraho'nanyathībhāvaḥ| sarvavibhramaviveko jñānasya bodhirityarthaḥ| punarāha| "nāmanimittamātrametadvodhiriti" iti| itiśabdo bhinnakramaḥ| nāmanimittamātrametaditi yo bodhaḥ sā bodhirityarthaḥ| prayoga eṣa bodherbodhiṃ sūcayati| na tvayaṃ bodhiravikalpatvāttasyāḥ| tatra nāmetyarūpiṇaḥ skandhāḥ| teṣāmalīko'rthasadṛśa ākāro nimittam| punarāha| "buddhānāṃ bodhastasmadvodhiḥ" iti| prakarṣagateriti bhāvaḥ| punarāha "buddhairabhisambuddhā tasmādvodhiḥ" iti| arthaḥ pradhānamasminvacane na śabdaḥ| buddhānāmadhigatastasmādvodhirityarthaḥ| ṣaṣṭhīsamāse kṛte pūrvapadasya bobhāvaḥ| uttarapadasya dhiśabdaḥ śeṣaḥ| umāśabdavanniyoga iti dharmaratne vipratipattiḥ||



saṃhatatvāt saṃghaḥ| abhedyo'cchedya ityarthaḥ| kasmādabhedyaḥ| kena vā| samyaksambodherabhedyaḥ| sadevakena samārakena lokena hīnabodherāhārakairdharmairakuśalaiśceti saṃgharatne vipratipattiḥ||



'sopāye samaye muneḥ iti kārikāpāṭhe upāyakauśalamupāya uktaḥ| viṣayeṇa viṣayiṇo nirdeśāt| abhisamayaḥ samayaḥ ityuktaḥ| ayo bodhaḥ| sa(saṃ)śabdaḥ saṃmukhārthaḥ| mithyājñānamajñānameveti bhāvaḥ| muneriti bhāvapradhānam| buddhatvasyetyarthaḥ| upāyakauśalyaṃ bodherabhisamayaṃ ceti samudāyārthaḥ| "avirahitasarvajñatācitto dānādiṣu carati koṭītrayānupalambhena| na ca dānādīnāṃ vipākamātmani spṛhayati| kintu sarvasattvaparimocanāya samyaksambodhau pariṇāmayati" ityādikamupāyakauśalyaṃ vistareṇetyupāyakauśalye vipratipattiḥ||



astyabhisamayo niḥprapañcetyatra na bhāvo nābhāva ityabhisamaye vipratipattiḥ||



sūtre prapañcaśabdaḥ paṭhyate| śāstre viparyāsaśabdaḥ| ubhayorekārthatvāt| rūpaṃ nityamanityaṃ rūpaṃ sukhaṃ duḥkhaṃ rūpamātmānātmetyādayo viparyāsasyātibahavaḥ| saṃkṣepato yāvānvikalpaḥ sa sarvaḥ prapañcaḥ| aprapañcānna prapañcayatīti pratipakṣaḥ| aprapañco dharmadhāturnirvikalpatvāt| tanna prapañcayatīti na vikalpayatīti viparyāse vipratipattiḥ||



iha bodhisattvena durgatimārgā jñātavyāḥ sahetuphalaistebhyaśca sattvā nivārayitavyāḥ| evaṃ narakinannaragaruḍagandharvādimārgāḥ| evaṃ cāturmahārājikānāṃ trāyastriṃśānāṃ yāvannaivasaṃjñānāsaṃjñāyatanānām| evaṃ śrotaāpannamārgo yāvadarhanmārgaḥ pratyekabuddhamārgo bodhisattvamārgo buddhamārgaśca jñātavyaḥ sahetuḥ saphalaḥ| ye ca yasmin pale vyavasthāpanīyāstāṃsteṣu vyavasthāpayati yāvabudddhatve| svayaṃ tu hīnayānabhūmīḥ sarvā (rva ?) jñānena cātikramya bodhisattvayānamavakrāmatīti mārge vipratipattiḥ||



iha sarva evāryapudgalāḥ kleśopakleśaiḥ kāmarūpārūpyadhātubhirbodhipakṣaiḥ pāramitādibhistatphalaiśca sarvāryadharmerna saṃyuktvā na visaṃyuktvā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇāḥ| ya evaṃ na jānanti tān prati saṃvṛsyā nirdiśyate bodhipakṣā dharmā bodherāhārakā bodhyāvaraṇānāmapahārakā iti vipakṣapratipakṣayorvipratipattiḥ||



vistareṇa bhagavatā dharmāṇāṃ lakṣaṇaṃ deśitaṃ sattvānāmavatāraṇāya saṃvṛtyā paramārthatastena lakṣaṇe śikṣitavyaṃ nālakṣaṇe| yataḥ sthita evaiṣa nityaṃ lakṣaṇadhāturiti lakṣaṇe vipratipattiḥ||



yadyalakṣaṇāḥ pāramitādayo dharmāḥ kathamalakṣaṇānāṃ teṣāṃ bhāvanā bhavati ? "nāsti subhūte'bhāvasvabhāveṣu dharmeṣu bhāvasaṃjñinaḥ prajñāpāramitā bhāvanāviparyāsāt| api tu sarvāsāṃ dharmasaṃjñānāṃ bhāvanāvibhāvane prajñāpāramitā| evaṃ yāvannāsti bhāvasaṃjñino dānapāramitā bhāvanā| eṣohamasmai idaṃ dadāmītyevaṃ saṃjñinaḥ|" evaṃ bodhipakṣādiṣu vaktavyam| dṛṣṭasatyāstu dharmāṇāṃ kevalamabhāvasvabhāvatāṃ bhāvayanti na bhāvasaṃjñayā nānyabhāvasaṃjñayā| saṃjñā hi prapañcaḥ prajñāpāramitā tu niḥprapañceti bhāvanāyāṃ vipratipattiḥ|



avakīrṇakusumanāmāno bodhisattvā iha parivarte bodhau vyākṛtāḥ| atastairupalakṣitaḥ parivartastatparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāmaṣṭaviṃśatitamaḥ parivartaḥ||